Original

दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः ।नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥ १७ ॥

Segmented

दिदृक्षवः च कौन्तेयम् द्वारका-वासिनः जनाः नरेन्द्र-मार्गम् आजग्मुः तूर्णम् शत-सहस्रशस्

Analysis

Word Lemma Parse
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
द्वारका द्वारका pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
नरेन्द्र नरेन्द्र pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
तूर्णम् तूर्णम् pos=i
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i