Original

अलंकृता द्वारका तु बभूव जनमेजय ।कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ॥ १६ ॥

Segmented

अलंकृता द्वारका तु बभूव जनमेजय कुन्ती-सुतस्य पूजा-अर्थम् अपि निष्कुटकेषु अपि

Analysis

Word Lemma Parse
अलंकृता अलंकृ pos=va,g=f,c=1,n=s,f=part
द्वारका द्वारका pos=n,g=f,c=1,n=s
तु तु pos=i
बभूव भू pos=v,p=3,n=s,l=lit
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
कुन्ती कुन्ती pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
पूजा पूजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपि अपि pos=i
निष्कुटकेषु निष्कुटक pos=n,g=n,c=7,n=p
अपि अपि pos=i