Original

स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः ।रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥ १५ ॥

Segmented

स कृत्वा अवश्य-कार्याणि वार्ष्णेयेन अभिनन्दितः रथेन काञ्चन-अङ्गेण द्वारकाम् अभिजग्मिवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
अवश्य अवश्य pos=a,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
वार्ष्णेयेन वार्ष्णेय pos=n,g=m,c=3,n=s
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
काञ्चन काञ्चन pos=a,comp=y
अङ्गेण अङ्ग pos=n,g=m,c=3,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
अभिजग्मिवान् अभिगम् pos=va,g=m,c=1,n=s,f=part