Original

स कथाः कथयन्नेव निद्रया जनमेजय ।कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ॥ १३ ॥

Segmented

स कथाः कथयन्न् एव निद्रया जनमेजय कौन्तेयो अपहृतः तस्मिन् शयने स्वर्ग-संमिते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कथाः कथा pos=n,g=f,c=2,n=p
कथयन्न् कथय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
निद्रया निद्रा pos=n,g=f,c=3,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
अपहृतः अपहृ pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
शयने शयन pos=n,g=n,c=7,n=s
स्वर्ग स्वर्ग pos=n,comp=y
संमिते संमा pos=va,g=n,c=7,n=s,f=part