Original

तीर्थानां दर्शनं चैव पर्वतानां च भारत ।आपगानां वनानां च कथयामास सात्वते ॥ १२ ॥

Segmented

तीर्थानाम् दर्शनम् च एव पर्वतानाम् च भारत आपगानाम् वनानाम् च कथयामास सात्वते

Analysis

Word Lemma Parse
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
आपगानाम् आपगा pos=n,g=f,c=6,n=p
वनानाम् वन pos=n,g=n,c=6,n=p
pos=i
कथयामास कथय् pos=v,p=3,n=s,l=lit
सात्वते सात्वन्त् pos=n,g=m,c=4,n=s