Original

अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः ।सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ॥ ११ ॥

Segmented

अभ्यनुज्ञाप्य तान् सर्वान् अर्चयित्वा च पाण्डवः सत्कृतम् शयनम् दिव्यम् अभ्यगच्छन् महा-द्युतिः

Analysis

Word Lemma Parse
अभ्यनुज्ञाप्य अभ्यनुज्ञापय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अर्चयित्वा अर्चय् pos=vi
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सत्कृतम् सत्कृ pos=va,g=n,c=2,n=s,f=part
शयनम् शयन pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अभ्यगच्छन् अभिगम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s