Original

वैशंपायन उवाच ।सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च ।सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥ १ ॥

Segmented

वैशंपायन उवाच सो ऽपरान्तेषु तीर्थानि पुण्यानि आयतनानि च सर्वाणि एव आनुपूर्व्येण जगाम अमित-विक्रमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽपरान्तेषु अपरान्त pos=n,g=m,c=7,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s