Original

ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर ।त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥ ९ ॥

Segmented

ईशो हि असि पयः स्रष्टुम् त्वम् अनल्पम् पुरंदर त्वम् एव मेघः त्वम् वायुः त्वम् अग्निः वैद्युतो ऽम्बरे

Analysis

Word Lemma Parse
ईशो ईश pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
पयः पयस् pos=n,g=n,c=2,n=s
स्रष्टुम् सृज् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अनल्पम् अनल्प pos=a,g=n,c=2,n=s
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
मेघः मेघ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
वैद्युतो वैद्युत pos=a,g=m,c=1,n=s
ऽम्बरे अम्बर pos=n,g=n,c=7,n=s