Original

सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव ।त्वमेव परमं त्राणमस्माकममरोत्तम ॥ ८ ॥

Segmented

सर्पाणाम् सूर्य-तप्तानाम् वारिणा त्वम् प्लवो भव त्वम् एव परमम् त्राणम् अस्माकम् अमर-उत्तम

Analysis

Word Lemma Parse
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
सूर्य सूर्य pos=n,comp=y
तप्तानाम् तप् pos=va,g=m,c=6,n=p,f=part
वारिणा वारि pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्लवो प्लव pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
परमम् परम pos=a,g=n,c=1,n=s
त्राणम् त्राण pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
अमर अमर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s