Original

स सूर्यस्याभितो याति वैनतेयो विहंगमः ।सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ।तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ॥ ६ ॥

Segmented

स सूर्यस्य अभितस् याति वैनतेयो विहंगमः तद्-अवस्था सुतान् दृष्ट्वा कद्रूः शक्रम् अथ अस्तुवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
अभितस् अभितस् pos=i
याति या pos=v,p=3,n=s,l=lat
वैनतेयो वैनतेय pos=n,g=m,c=1,n=s
विहंगमः विहंगम pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अवस्था अवस्था pos=n,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
कद्रूः कद्रु pos=n,g=f,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अस्तुवत् स्तु pos=v,p=3,n=s,l=lun