Original

ततः सुपर्णमाता तामवहत्सर्पमातरम् ।पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥ ५ ॥

Segmented

ततः सुपर्ण-माता ताम् अवहत् सर्प-मातरम् पन्नगान् गरुडः च अपि मातुः वचन-चोदितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुपर्ण सुपर्ण pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अवहत् वह् pos=v,p=3,n=s,l=lan
सर्प सर्प pos=n,comp=y
मातरम् मातृ pos=n,g=f,c=2,n=s
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
गरुडः गरुड pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
वचन वचन pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part