Original

नागानामालयं भद्रे सुरम्यं रमणीयकम् ।समुद्रकुक्षावेकान्ते तत्र मां विनते वह ॥ ४ ॥

Segmented

नागानाम् आलयम् भद्रे सु रम्यम् रमणीयकम् समुद्र-कुक्षौ एकान्ते तत्र माम् विनते वह

Analysis

Word Lemma Parse
नागानाम् नाग pos=n,g=m,c=6,n=p
आलयम् आलय pos=n,g=m,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
सु सु pos=i
रम्यम् रम्य pos=a,g=m,c=2,n=s
रमणीयकम् रमणीयक pos=n,g=m,c=2,n=s
समुद्र समुद्र pos=n,comp=y
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
एकान्ते एकान्त pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
विनते विनता pos=n,g=f,c=8,n=s
वह वह् pos=v,p=2,n=s,l=lot