Original

ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ ।काल आहूय वचनं कद्रूरिदमभाषत ॥ ३ ॥

Segmented

ततः कदाचिद् विनताम् प्रवणाम् पुत्र-संनिधौ काल आहूय वचनम् कद्रूः इदम् अभाषत

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
विनताम् विनता pos=n,g=f,c=2,n=s
प्रवणाम् प्रवण pos=a,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
काल काल pos=n,g=m,c=7,n=s
आहूय आह्वा pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
कद्रूः कद्रु pos=n,g=f,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan