Original

यत्र सा विनता तस्मिन्पणितेन पराजिता ।अतीव दुःखसंतप्ता दासीभावमुपागता ॥ २ ॥

Segmented

यत्र सा विनता तस्मिन् पणितेन पराजिता अतीव दुःख-संतप्ता दासी-भावम् उपागता

Analysis

Word Lemma Parse
यत्र यत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
विनता विनता pos=n,g=f,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
पणितेन पणित pos=n,g=n,c=3,n=s
पराजिता पराजि pos=va,g=f,c=1,n=s,f=part
अतीव अतीव pos=i
दुःख दुःख pos=n,comp=y
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
दासी दासी pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
उपागता उपागम् pos=va,g=f,c=1,n=s,f=part