Original

त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च ।त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ॥ १७ ॥

Segmented

त्वम् विप्रैः सततम् इह इज्यसे फल-अर्थम् वेदाङ्गेषु अतुल-बल-ओघैः गीयसे च त्वद्-हेतोः यजन-परायणाः द्विजेन्द्रा वेदाङ्गानि अभिगमयन्ति सर्व-वेदैः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
विप्रैः विप्र pos=n,g=m,c=3,n=p
सततम् सततम् pos=i
इह इह pos=i
इज्यसे यज् pos=v,p=2,n=s,l=lat
फल फल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वेदाङ्गेषु वेदाङ्ग pos=n,g=n,c=7,n=p
अतुल अतुल pos=a,comp=y
बल बल pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=8,n=s
गीयसे गा pos=v,p=2,n=s,l=lat
pos=i
त्वद् त्वद् pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
यजन यजन pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
द्विजेन्द्रा द्विजेन्द्र pos=n,g=m,c=1,n=p
वेदाङ्गानि वेदाङ्ग pos=n,g=n,c=2,n=p
अभिगमयन्ति अभिगमय् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
वेदैः वेद pos=n,g=m,c=3,n=p