Original

महद्यशस्त्वमिति सदाभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः ।अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये ॥ १६ ॥

Segmented

महद् यशः त्वम् इति सदा अभिपूज्यसे मनीषिभिः मुदित-मनाः महा-ऋषिभिः अभिष्टुतः पिबसि च सोमम् अध्वरे वषट्कृतानि अपि च हवींषि भूतये

Analysis

Word Lemma Parse
महद् महत् pos=a,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
सदा सदा pos=i
अभिपूज्यसे अभिपूजय् pos=v,p=2,n=s,l=lat
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p
मुदित मुद् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
अभिष्टुतः अभिष्टु pos=va,g=m,c=1,n=s,f=part
पिबसि पा pos=v,p=2,n=s,l=lat
pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
अध्वरे अध्वर pos=n,g=m,c=7,n=s
वषट्कृतानि वषट्कृ pos=va,g=n,c=1,n=p,f=part
अपि अपि pos=i
pos=i
हवींषि हविस् pos=n,g=n,c=1,n=p
भूतये भूति pos=n,g=f,c=4,n=s