Original

त्वमुत्तमा सगिरिवना वसुंधरा सभास्करं वितिमिरमम्बरं तथा ।महोदधिः सतिमितिमिंगिलस्तथा महोर्मिमान्बहुमकरो झषालयः ॥ १५ ॥

Segmented

त्वम् उत्तमा स गिरि-वना वसुंधरा स भास्करम् वितिमिरम् अम्बरम् तथा महोदधिः सतिमि-तिमिंगिलः तथा महा-ऊर्मिमत् बहु-मकरः झष-आलयः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s
pos=i
गिरि गिरि pos=n,comp=y
वना वन pos=n,g=f,c=1,n=s
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
pos=i
भास्करम् भास्कर pos=n,g=n,c=1,n=s
वितिमिरम् वितिमिर pos=a,g=n,c=1,n=s
अम्बरम् अम्बर pos=n,g=n,c=1,n=s
तथा तथा pos=i
महोदधिः महोदधि pos=n,g=m,c=1,n=s
सतिमि सतिमि pos=a,comp=y
तिमिंगिलः तिमिङ्गिल pos=n,g=m,c=1,n=s
तथा तथा pos=i
महा महत् pos=a,comp=y
ऊर्मिमत् ऊर्मिमत् pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मकरः मकर pos=n,g=m,c=1,n=s
झष झष pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s