Original

शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा ।संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥ १४ ॥

Segmented

शुक्लः त्वम् बहुलः च एव कला काष्ठा त्रुटिः तथा संवत्सर-ऋतवः मासा रजनी च दिनानि च

Analysis

Word Lemma Parse
शुक्लः शुक्ल pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बहुलः बहुल pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
कला कला pos=n,g=f,c=1,n=s
काष्ठा काष्ठा pos=n,g=f,c=1,n=s
त्रुटिः त्रुटि pos=n,g=f,c=1,n=s
तथा तथा pos=i
संवत्सर संवत्सर pos=n,comp=y
ऋतवः ऋतु pos=n,g=m,c=1,n=p
मासा मास pos=n,g=m,c=1,n=p
रजनी रजनी pos=n,g=f,c=1,n=p
pos=i
दिनानि दिन pos=n,g=n,c=1,n=p
pos=i