Original

त्वं सर्वममृतं देव त्वं सोमः परमार्चितः ।त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ॥ १३ ॥

Segmented

त्वम् सर्वम् अमृतम् देव त्वम् सोमः परम-अर्चितः त्वम् मुहूर्तः तिथिः च त्वम् लवः त्वम् वै पुनः क्षणः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सोमः सोम pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
मुहूर्तः मुहूर्त pos=n,g=m,c=1,n=s
तिथिः तिथि pos=n,g=f,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
लवः लव pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
पुनः पुनर् pos=i
क्षणः क्षण pos=n,g=m,c=1,n=s