Original

त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः ।त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥ १२ ॥

Segmented

त्वम् महद् भूतम् आश्चर्यम् त्वम् राजा त्वम् सुर-उत्तमः त्वम् विष्णुः त्वम् सहस्राक्षः त्वम् देवः त्वम् परायणम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सुर सुर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s