Original

स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः ।त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ॥ ११ ॥

Segmented

स्रष्टा त्वम् एव लोकानाम् संहर्ता च अपराजितः त्वम् ज्योतिः सर्व-भूतानाम् त्वम् आदित्यो विभावसुः

Analysis

Word Lemma Parse
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
संहर्ता संहर्तृ pos=a,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s