Original

त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् ।त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥ १० ॥

Segmented

त्वम् अभ्र-घन-विक्षेप्ता त्वाम् एव आहुः पुनः घनम् त्वम् वज्रम् अतुलम् घोरम् घोषवान् त्वम् बलाहकः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
विक्षेप्ता विक्षेप्तृ pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
पुनः पुनर् pos=i
घनम् घन pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वज्रम् वज्र pos=n,g=n,c=1,n=s
अतुलम् अतुल pos=a,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
घोषवान् घोषवत् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बलाहकः बलाहक pos=n,g=m,c=1,n=s