Original

सूत उवाच ।ततः कामगमः पक्षी महावीर्यो महाबलः ।मातुरन्तिकमागच्छत्परं तीरं महोदधेः ॥ १ ॥

Segmented

सूत उवाच ततः काम-गमः पक्षी महा-वीर्यः महा-बलः मातुः अन्तिकम् आगच्छत् परम् तीरम् महोदधेः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
काम काम pos=n,comp=y
गमः गम pos=a,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
परम् पर pos=n,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
महोदधेः महोदधि pos=n,g=m,c=6,n=s