Original

यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले ।उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः ॥ ९ ॥

Segmented

यदा च वो ग्राह-भूताः गृह्णन्तीः पुरुषाञ् जले उत्कर्षति जलात् कश्चित् स्थलम् पुरुष-सत्तमः

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
वो त्वद् pos=n,g=,c=2,n=p
ग्राह ग्राह pos=n,comp=y
भूताः भू pos=va,g=f,c=2,n=p,f=part
गृह्णन्तीः ग्रह् pos=va,g=f,c=2,n=p,f=part
पुरुषाञ् पुरुष pos=n,g=m,c=2,n=p
जले जल pos=n,g=n,c=7,n=s
उत्कर्षति उत्कृष् pos=v,p=3,n=s,l=lat
जलात् जल pos=n,g=n,c=5,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
स्थलम् स्थल pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s