Original

ब्राह्मण उवाच ।शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् ।परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् ॥ ८ ॥

Segmented

ब्राह्मण उवाच शतम् सहस्रम् विश्वम् च सर्वम् अक्षय-वाचकम् परिमाणम् शतम् तु एतत् न एतत् अक्षय-वाचकम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शतम् शत pos=n,g=n,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अक्षय अक्षय pos=a,comp=y
वाचकम् वाचक pos=a,g=n,c=1,n=s
परिमाणम् परिमाण pos=n,g=n,c=1,n=s
शतम् शत pos=n,g=n,c=1,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अक्षय अक्षय pos=a,comp=y
वाचकम् वाचक pos=a,g=n,c=1,n=s