Original

वैशंपायन उवाच ।एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् ।प्रसादं कृतवान्वीर रविसोमसमप्रभः ॥ ७ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु धर्म-आत्मा ब्राह्मणः शुभ-कर्म-कृत् प्रसादम् कृतवान् वीर रवि-सोम-सम-प्रभः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
रवि रवि pos=n,comp=y
सोम सोम pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s