Original

शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् ।शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ॥ ६ ॥

Segmented

शरणम् च प्रपन्नानाम् शिष्टाः कुर्वन्ति पालनम् शरणम् त्वाम् प्रपन्नाः स्म तस्मात् त्वम् क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
शरणम् शरण pos=n,g=n,c=2,n=s
pos=i
प्रपन्नानाम् प्रपद् pos=va,g=m,c=6,n=p,f=part
शिष्टाः शास् pos=va,g=m,c=1,n=p,f=part
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
पालनम् पालन pos=n,g=n,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रपन्नाः प्रपद् pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat