Original

सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते ।सत्यो भवतु कल्याण एष वादो मनीषिणाम् ॥ ५ ॥

Segmented

सर्व-भूतेषु धर्म-ज्ञ मैत्रो ब्राह्मण उच्यते सत्यो भवतु कल्याण एष वादो मनीषिणाम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
मैत्रो मैत्र pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
सत्यो सत्य pos=a,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
कल्याण कल्याण pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वादो वाद pos=n,g=m,c=1,n=s
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p