Original

अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः ।तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि ॥ ४ ॥

Segmented

अवध्य तु स्त्रियः सृष्टा मन्यन्ते धर्म-चिन्तकाः तस्माद् धर्मेण धर्म-ज्ञ न अस्मान् हिंसितुम् अर्हसि

Analysis

Word Lemma Parse
अवध्य अवध्य pos=a,g=f,c=1,n=p
तु तु pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सृष्टा सृज् pos=va,g=f,c=1,n=p,f=part
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p
तस्माद् तद् pos=n,g=n,c=5,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
हिंसितुम् हिंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat