Original

एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन ।यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ॥ ३ ॥

Segmented

एष एव वधो ऽस्माकम् सु पर्याप्तः तपोधनैः यद् वयम् संशित-आत्मानम् प्रलोब्धुम् त्वाम् इह आगम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
वधो वध pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
सु सु pos=i
पर्याप्तः पर्याप् pos=va,g=m,c=1,n=s,f=part
तपोधनैः तपोधन pos=a,g=m,c=8,n=s
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
संशित संशित pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रलोब्धुम् प्रलुभ् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
इह इह pos=i
आगम् आगम् pos=va,g=f,c=1,n=p,f=part