Original

तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् ।तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् ॥ २४ ॥

Segmented

तस्याम् अजनयत् पुत्रम् राजानम् बभ्रुवाहनम् तम् दृष्ट्वा पाण्डवो राजन् गोकर्णम् अभितो ऽगमत्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
अजनयत् जनय् pos=v,p=3,n=s,l=lan
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
बभ्रुवाहनम् बभ्रुवाहन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गोकर्णम् गोकर्ण pos=n,g=m,c=2,n=s
अभितो अभितस् pos=i
ऽगमत् गम् pos=v,p=3,n=s,l=lun