Original

तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः ।चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ ॥ २३ ॥

Segmented

तीर्थानि शोधयित्वा तु तथा अनुज्ञाय ताः प्रभुः चित्राङ्गदाम् पुनः द्रष्टुम् मणलूर-पुरम् ययौ

Analysis

Word Lemma Parse
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
शोधयित्वा शोधय् pos=vi
तु तु pos=i
तथा तथा pos=i
अनुज्ञाय अनुज्ञा pos=vi
ताः तद् pos=n,g=f,c=2,n=p
प्रभुः प्रभु pos=n,g=m,c=1,n=s
चित्राङ्गदाम् चित्राङ्गदा pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
द्रष्टुम् दृश् pos=vi
मणलूर मणलूर pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit