Original

उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् ।तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा ॥ २२ ॥

Segmented

उत्थाय च जलात् तस्मात् प्रतिलभ्य वपुः स्वकम् ताः तदा अप्सरसः राजन्न् अदृश्यन्त यथा पुरा

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
pos=i
जलात् जल pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
वपुः वपुस् pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
ताः तद् pos=n,g=f,c=1,n=p
तदा तदा pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
यथा यथा pos=i
पुरा पुरा pos=i