Original

वैशंपायन उवाच ।ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते ।तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् ॥ २१ ॥

Segmented

वैशंपायन उवाच ततस् ताः पाण्डव-श्रेष्ठः सर्वा एव विशाम् पते तस्मात् शापात् अदीन-आत्मा मोक्षयामास वीर्यवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=2,n=p
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
शापात् शाप pos=n,g=m,c=5,n=s
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मोक्षयामास मोक्षय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s