Original

रूपेण वयसा चैव कन्दर्पेण च दर्पिताः ।अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ॥ २ ॥

Segmented

रूपेण वयसा च एव कन्दर्पेण च दर्पिताः अयुक्तम् कृतवत्यः स्म क्षन्तुम् अर्हसि नो द्विज

Analysis

Word Lemma Parse
रूपेण रूप pos=n,g=n,c=3,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
कन्दर्पेण कन्दर्प pos=n,g=m,c=3,n=s
pos=i
दर्पिताः दर्पय् pos=va,g=f,c=1,n=p,f=part
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
कृतवत्यः कृ pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नो मद् pos=n,g=,c=2,n=p
द्विज द्विज pos=n,g=m,c=8,n=s