Original

तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः ।तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ ॥ १९ ॥

Segmented

तस्य सर्वा वयम् वीर श्रुत्वा वाक्यम् इह आगम् तद् इदम् सत्यम् एव अद्य मोक्षिता अहम् त्वया अनघ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्वा सर्व pos=n,g=f,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
वीर वीर pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इह इह pos=i
आगम् आगम् pos=va,g=f,c=1,n=p,f=part
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एव एव pos=i
अद्य अद्य pos=i
मोक्षिता मोक्षय् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s