Original

तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनंजयः ।मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ॥ १८ ॥

Segmented

तत्र आशु पुरुष-व्याघ्रः पाण्डवो वो धनंजयः मोक्षयिष्यति शुद्ध-आत्मा दुःखाद् अस्मान् न संशयः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आशु आशु pos=a,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=2,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s
मोक्षयिष्यति मोक्षय् pos=v,p=3,n=s,l=lrt
शुद्ध शुद्ध pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
अस्मान् इदम् pos=n,g=n,c=5,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s