Original

दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै ।पुण्यानि रमणीयानि तानि गच्छत माचिरम् ॥ १७ ॥

Segmented

दक्षिणे सागर-अनूपे पञ्च तीर्थानि सन्ति वै पुण्यानि रमणीयानि तानि गच्छत माचिरम्

Analysis

Word Lemma Parse
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
सागर सागर pos=n,comp=y
अनूपे अनूप pos=n,g=m,c=7,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
वै वै pos=i
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
रमणीयानि रमणीय pos=a,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
गच्छत गम् pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i