Original

स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् ।श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् ॥ १६ ॥

Segmented

स नो ऽपृच्छद् दुःख-मूलम् उक्तवत्यो वयम् च तत् श्रुत्वा तत् च यथावृत्तम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=2,n=p
ऽपृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan
दुःख दुःख pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
उक्तवत्यो वच् pos=va,g=f,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तत् तद् pos=n,g=n,c=2,n=s
pos=i
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan