Original

सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् ।अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः ॥ १५ ॥

Segmented

सर्वा हृष्टाः स्म तम् दृष्ट्वा देवर्षिम् अमित-द्युतिम् अभिवाद्य च तम् पार्थ स्थिताः स्म व्यथ्-आनन

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=1,n=p
हृष्टाः हृष् pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
देवर्षिम् देवर्षि pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
व्यथ् व्यथ् pos=va,comp=y,f=part
आनन आनन pos=n,g=f,c=1,n=p