Original

ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत ।दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ॥ १४ ॥

Segmented

ता वयम् चिन्तयित्वा एवम् मुहूर्ताद् इव भारत दृष्टवत्यो महाभागम् देवर्षिम् उत नारदम्

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
चिन्तयित्वा चिन्तय् pos=vi
एवम् एवम् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
दृष्टवत्यो दृश् pos=va,g=f,c=1,n=p,f=part
महाभागम् महाभाग pos=a,g=m,c=2,n=s
देवर्षिम् देवर्षि pos=n,g=m,c=2,n=s
उत उत pos=i
नारदम् नारद pos=n,g=m,c=2,n=s