Original

वर्गोवाच ।ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् ।अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः ॥ १२ ॥

Segmented

वर्गा उवाच ततो ऽभिवाद्य तम् विप्रम् कृत्वा च एव प्रदक्षिणम् अचिन्तयाम उपसृत्य तस्माद् देशात् सु दुःखिताः

Analysis

Word Lemma Parse
वर्गा वर्गा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽभिवाद्य अभिवादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
pos=i
एव एव pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अचिन्तयाम चिन्तय् pos=v,p=1,n=p,l=lan
उपसृत्य उपसृ pos=vi
तस्माद् तद् pos=n,g=m,c=5,n=s
देशात् देश pos=n,g=m,c=5,n=s
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p