Original

तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह ।नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ।पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ॥ ११ ॥

Segmented

तानि सर्वाणि तीर्थानि इतः प्रभृति च एव ह नारीतीर्थानि नाम्ना इह ख्यातिम् यास्यन्ति सर्वशः पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
इतः इतस् pos=i
प्रभृति प्रभृति pos=i
pos=i
एव एव pos=i
pos=i
नारीतीर्थानि नारीतीर्थ pos=n,g=n,c=1,n=p
नाम्ना नामन् pos=n,g=n,c=3,n=s
इह इह pos=i
ख्यातिम् ख्याति pos=n,g=f,c=2,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
सर्वशः सर्वशस् pos=i
पुण्यानि पुण्य pos=a,g=n,c=1,n=p
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पावनानि पावन pos=n,g=n,c=1,n=p
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p