Original

तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ ।अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥ १० ॥

Segmented

तदा यूयम् पुनः सर्वाः स्व-रूपम् प्रतिपत्स्यथ अनृतम् न उक्त-पूर्वम् मे हसता अपि कदाचन

Analysis

Word Lemma Parse
तदा तदा pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
पुनः पुनर् pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
प्रतिपत्स्यथ प्रतिपद् pos=v,p=2,n=p,l=lrt
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हसता हस् pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
कदाचन कदाचन pos=i