Original

वर्गोवाच ।ततो वयं प्रव्यथिताः सर्वा भरतसत्तम ।आयाम शरणं विप्रं तं तपोधनमच्युतम् ॥ १ ॥

Segmented

वर्गा उवाच ततो वयम् प्रव्यथिताः सर्वा भरत-सत्तम आयाम शरणम् विप्रम् तम् तपोधनम् अच्युतम्

Analysis

Word Lemma Parse
वर्गा वर्गा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वयम् मद् pos=n,g=,c=1,n=p
प्रव्यथिताः प्रव्यथय् pos=va,g=f,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
आयाम आया pos=v,p=1,n=p,l=lan
शरणम् शरण pos=n,g=n,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तपोधनम् तपोधन pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s