Original

अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् ।निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम् ॥ ९ ॥

Segmented

अथ तम् पुरुष-व्याघ्रम् अन्तः जलचरः महान् निजग्राह जले ग्राहः कुन्ती-पुत्रम् धनंजयम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अन्तः अन्तर् pos=i
जलचरः जलचर pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
जले जल pos=n,g=n,c=7,n=s
ग्राहः ग्राह pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s