Original

ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् ।विगाह्य तरसा शूरः स्नानं चक्रे परंतपः ॥ ८ ॥

Segmented

ततः सौभद्रम् आसाद्य महा-ऋषेः तीर्थम् उत्तमम् विगाह्य तरसा शूरः स्नानम् चक्रे परंतपः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सौभद्रम् सौभद्र pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
विगाह्य विगाह् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
शूरः शूर pos=n,g=m,c=1,n=s
स्नानम् स्नान pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s