Original

वैशंपायन उवाच ।तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः ।जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥ ७ ॥

Segmented

वैशंपायन उवाच तेषाम् श्रुत्वा महा-बाहुः वार्यमाणः तपोधनैः जगाम तानि तीर्थानि द्रष्टुम् पुरुष-सत्तमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
तपोधनैः तपोधन pos=a,g=m,c=3,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
तानि तद् pos=n,g=n,c=2,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
द्रष्टुम् दृश् pos=vi
पुरुष पुरुष pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s