Original

तापसा ऊचुः ।ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् ।अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥ ६ ॥

Segmented

तापसा ऊचुः ग्राहाः पञ्च वसन्ति एषु हरन्ति च तपोधनान् अत एतानि वर्ज्यन्ते तीर्थानि कुरु-नन्दन

Analysis

Word Lemma Parse
तापसा तापस pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
ग्राहाः ग्राह pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
एषु इदम् pos=n,g=m,c=7,n=p
हरन्ति हृ pos=v,p=3,n=p,l=lat
pos=i
तपोधनान् तपोधन pos=a,g=m,c=2,n=p
अत अतस् pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
वर्ज्यन्ते वर्जय् pos=v,p=3,n=p,l=lat
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s