Original

विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः ।दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥ ४ ॥

Segmented

विविक्तानि उपलक्ष्य अथ तानि तीर्थानि पाण्डवः दृष्ट्वा च वर्ज्यमानानि मुनिभिः धर्म-बुद्धि

Analysis

Word Lemma Parse
विविक्तानि विविच् pos=va,g=n,c=2,n=p,f=part
उपलक्ष्य उपलक्षय् pos=vi
अथ अथ pos=i
तानि तद् pos=n,g=n,c=2,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
pos=i
वर्ज्यमानानि वर्जय् pos=va,g=n,c=2,n=p,f=part
मुनिभिः मुनि pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
बुद्धि बुद्धि pos=n,g=m,c=3,n=p